5 Essential Elements For bhairav kavach

Wiki Article



हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः ।

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Magical Fix vs. Spiritual Device: Some may well view the Kavach like a magical Option to life’s difficulties. It is website vital to emphasise that while the Kavach is a powerful spiritual Instrument, it works along side honest devotion, intention, and spiritual practices.

पाणी कपाली मे पातु मुण्डमालाधरो हृदम्

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

कालाष्टमी के दिन करें बटुक भैरव कवच का पाठ, मनचाही सिद्धियों की होती है प्राप्ति

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

Report this wiki page